B 325-19 Gaurījātaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 325/19
Title: Gaurījātaka
Dimensions: 22.5 x 10.2 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5897
Remarks:


Reel No. B 325-19 Inventory No. 22463

Title Gaurījātaka

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, faded

Size 22.5 x 10.2 cm

Folios 6

Lines per Folio 9–11

Foliation figures in upperleft-hnd and lower right-hnd mrginof theverso,

Date of Copying VS 1825

Place of Deposit NAK

Accession No. 5/5897

Manuscript Features

in the first folio is about rāśidaśāntardaśācakra and last folio is faded.

Excerpts

Beginning

śrīsiddhivināyakāya namaḥ ||

pārvatyuvāca ||

hitāya sarvatatvānāṃ (!) jātakaṃ vrūhi śaṃkara || 

āyu(2)rddāyavidhānena daśāphalakrameṇa ca || 1 ||

evam uktas tu pārvatyā śaṃkaraḥ praty abhāṣata ||

uvāca (3) vacanaṃ prītyā śṛṇu pārvatī (!) nirṇayaṃ || 2 ||

navagrahā ime khyātāḥ sūryasomamahīsutāḥ ||

rā(4)huḥ suraguruḥ sauriḥ saumyaḥ ketu sitas tathā || 3 || 

ete prāṇabhṛtām āyuḥ prayachaṃti (!) varānane ||

(5)śreṣṭhaṃ vā madhyamaṃ vāvi kaniṣṭhaṃ vā kadācana || 4 || (fol. 1v1–5)

End

vṛddhastrībhiḥ saha krīḍā na caragrā(7)ma nāthanayana ||

. . . /// nāṃśaḥ suhṛtprāptiḥ saure śukradaśāṃ gate || 7 ||

samīhitārtha saṃpattiṃ sauhā(8)rddaṃ nṛpatnukā (!)

. . . . . /// dvisaukhyam āpnoti saumye śukradaśāṃ gate || 8 ||

kalahaṃ baṃdhubhīḥ sārddhaṃ śa(9)trubhiḥ saha (vigrahaḥ)

caṃcalaṃ ca samagraṃ syāt ketu (!) śukradaśāṃ gane (!) || 9 || (fol. 6v6–9)

Colophon

|| iti śukradaśāphalam ||  (10)ity umāmaheśvarasaṃvāde gaurījātake viṃśottarīdaśā samāptā || || saṃvat 1825 pauṣavadi 3 (11)ravau. . . /// || śubhaṃ bhavatu || kalyāṇam astu || śrī || ❁ || (fol. 6v9–11)

Microfilm Details

Reel No. B 325/19

Date of Filming 20-07-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 05-08-2005

Bibliography