B 325-19 Gaurījātaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 325/19
Title: Gaurījātaka
Dimensions: 22.5 x 10.2 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5897
Remarks:
Reel No. B 325-19 Inventory No. 22463
Title Gaurījātaka
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, faded
Size 22.5 x 10.2 cm
Folios 6
Lines per Folio 9–11
Foliation figures in upperleft-hnd and lower right-hnd mrginof theverso,
Date of Copying VS 1825
Place of Deposit NAK
Accession No. 5/5897
Manuscript Features
in the first folio is about rāśidaśāntardaśācakra and last folio is faded.
Excerpts
Beginning
śrīsiddhivināyakāya namaḥ ||
pārvatyuvāca ||
hitāya sarvatatvānāṃ (!) jātakaṃ vrūhi śaṃkara ||
āyu(2)rddāyavidhānena daśāphalakrameṇa ca || 1 ||
evam uktas tu pārvatyā śaṃkaraḥ praty abhāṣata ||
uvāca (3) vacanaṃ prītyā śṛṇu pārvatī (!) nirṇayaṃ || 2 ||
navagrahā ime khyātāḥ sūryasomamahīsutāḥ ||
rā(4)huḥ suraguruḥ sauriḥ saumyaḥ ketu sitas tathā || 3 ||
ete prāṇabhṛtām āyuḥ prayachaṃti (!) varānane ||
(5)śreṣṭhaṃ vā madhyamaṃ vāvi kaniṣṭhaṃ vā kadācana || 4 || (fol. 1v1–5)
End
vṛddhastrībhiḥ saha krīḍā na caragrā(7)ma nāthanayana ||
. . . /// nāṃśaḥ suhṛtprāptiḥ saure śukradaśāṃ gate || 7 ||
samīhitārtha saṃpattiṃ sauhā(8)rddaṃ nṛpatnukā (!)
. . . . . /// dvisaukhyam āpnoti saumye śukradaśāṃ gate || 8 ||
kalahaṃ baṃdhubhīḥ sārddhaṃ śa(9)trubhiḥ saha (vigrahaḥ)
caṃcalaṃ ca samagraṃ syāt ketu (!) śukradaśāṃ gane (!) || 9 || (fol. 6v6–9)
Colophon
|| iti śukradaśāphalam || (10)ity umāmaheśvarasaṃvāde gaurījātake viṃśottarīdaśā samāptā || || saṃvat 1825 pauṣavadi 3 (11)ravau. . . /// || śubhaṃ bhavatu || kalyāṇam astu || śrī || ❁ || (fol. 6v9–11)
Microfilm Details
Reel No. B 325/19
Date of Filming 20-07-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 05-08-2005
Bibliography